An Unbiased View of bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

ಊರ್ಧ್ವೇ ಪಾತು ವಿಧಾತಾ ವೈ click here ಪಾತಾಲೇ ನಂದಿಕೋ ವಿಭುಃ

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।







पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page